mahamrtyumjaya

aum try-ambakam yajamahe sugandhim pushti-vardhanam urv-aaruukam-iva bandhanan mrtyor-mukshiya ma-amrtat Ṛg-veda VII.59 (Mahāmr̥tyuṁjaya-mantra) ॐ त्र्यं॑बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर् मु॑क्षीय॒ माऽमृता॑त्॥१२॥ oṁ try + aṁbakaṁ yajāmahe su̱gandhiṁ̍ puṣṭi̱ + vardhanam, u̱rv + ā̱ru̱kam – i̍va bandhanān mr̥̱tyor – mu̍kṣīya mā – amr̥tā̍t. 12 auṁ Îl adorăm pe Cel-cu-trei-ochi (tryambaka), Cel-binemirositor (sugandhi), Cel-ce-spo­reș­te-bu­nă­sta­rea (puṣṭi–vardhana). Fie ca [Acesta] să mă elibereze întru nemurire (amr̥ta) din le­gă­tu­ra (bandhana) morții … Continue reading mahamrtyumjaya