mahamrtyumjaya

aum try-ambakam yajamahe sugandhim pushti-vardhanam 
urv-aaruukam-iva bandhanan mrtyor-mukshiya ma-amrtat

 त्र्यं॑बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर् मु॑क्षीय॒ माऽमृता॑त्॥१२॥

oṁ try + aṁbakaṁ yajāmahe su̱gandhiṁ̍ puṣṭi̱ + vardhanam, u̱rv + ā̱ru̱kam – i̍va bandhanān mr̥̱tyor – mu̍kṣīya mā – amr̥tā̍t. 12

auṁ Îl adorăm pe Cel-cu-trei-ochi (tryambaka), Cel-binemirositor (sugandhi), Cel-ce-spo­reș­te-bu­nă­sta­rea (puṣṭivardhana). Fie ca [Acesta] să mă elibereze întru nemurire (amr̥ta) din le­gă­tu­ra (bandhana) morții (mr̥tyu), asemenea [tăierii vrejului] unui castravete (urvāruka)!