sarve bhavantu

 सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्॥  शान्तिः शान्तिः शान्तिः॥

oṁ sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ, sarve bhadrāṇi paśyantu mā kaścid – duḥkha + bhāg – bhavet. oṁ śāntiḥ śāntiḥ śāntiḥ.

auṁ Fie ca toți să devină fericiți! Fie ca toți să fie fără de boli! Fie ca toți să vadă cele aus­pi­ci­oa­se (bhadra), nimeni să nu devină nefericit! oṁ Pace (ādhidaivika)! Pace (ādhibhautika)! Pa­ce (ādhyātmika)!