. The 10 sutras

Br̥hadaraṇyaka-upaniṣad I.3

Om Asato Maa Sad-Gamaya | 
Tamaso Maa Jyotir-Gamaya | 
Mrtyor-Maa Amrtam Gamaya | 
Om Shaantih Shaantih Shaantih ||

Kr̥ṣṇa-yajur-veda, Taittiriya-upaniṣad II.2

Om Saha Naav[au]-Avatu | 
Saha Nau Bhunaktu | 
Saha Viiryam Karavaavahai | 
Tejasvi Naav[au]-Adhiitam-Astu Maa Vidvissaavahai | 
Om Shaantih Shaantih Shaantih ||

Īśa-upaniṣad

Om Puurnnam-Adah Puurnnam-Idam Puurnnaat-Puurnnam-Udacyate | 
Puurnnasya Puurnnam-Aadaaya Puurnnam-Eva-Avashissyate ||
Om Shaantih Shaantih Shaantih ||

Taittiriya-upaniṣad

Om Sham No Mitrah Sham Varunnah |
Sham No Bhavatv[u]-Aryamaa |
Sham No Indro Brhaspatih |
Sham No Vissnnur-Urukramah |
Namo Brahmanne |
Namaste Vaayo |
Tvam-Eva Pratyakssam Brahmaasi |
Tvaam-Eva Pratyakssam Brahma Vadissyaami |
Rrtam Vadissyaami |
Satyam Vadissyaami |
Tan[t]-Maam-Avatu | 
Tad-Vaktaaram-Avatu | 
Avatu Maam | 
Avatu Vaktaaram ||
Om Shaantih Shaantih Shaantih ||

[more]

Om Sarve Bhavantu Sukhinah Sarve Santu Niraamayaah |
Sarve Bhadraanni PashyantuMaa Kashcid-Duhkha-Bhaag-Bhavet |
Om Shaantih Shaantih Shaantih ||

Ṛg-veda III.62 (Sāvitrī/Gāyatrī-mantra)

Om Bhuur-Bhuvah Svah   
Tat-Savitur-Varennyam   
Bhargo Devasya Dhiimahi   
Dhiyo Yo Nah Pracodayaat ||

Rig Veda (10.9)

Aapo Hi Sstthaa Mayo-Bhuvasthaa Na Uurje Dadhaatana |    
Mahe Rannaatha Cakssase ||1||

Rig Veda (1.3.10 to 1.3.12)

Paavakaa Nah Sarasvatii Vaajebhir-Vaajiniivatii |
Yajnyam Vassttu Dhiyaavasuh ||1.3.10||